Declension table of ?suradāru

Deva

NeuterSingularDualPlural
Nominativesuradāru suradāruṇī suradārūṇi
Vocativesuradāru suradāruṇī suradārūṇi
Accusativesuradāru suradāruṇī suradārūṇi
Instrumentalsuradāruṇā suradārubhyām suradārubhiḥ
Dativesuradāruṇe suradārubhyām suradārubhyaḥ
Ablativesuradāruṇaḥ suradārubhyām suradārubhyaḥ
Genitivesuradāruṇaḥ suradāruṇoḥ suradārūṇām
Locativesuradāruṇi suradāruṇoḥ suradāruṣu

Compound suradāru -

Adverb -suradāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria