Declension table of ?surabhyāsyatva

Deva

NeuterSingularDualPlural
Nominativesurabhyāsyatvam surabhyāsyatve surabhyāsyatvāni
Vocativesurabhyāsyatva surabhyāsyatve surabhyāsyatvāni
Accusativesurabhyāsyatvam surabhyāsyatve surabhyāsyatvāni
Instrumentalsurabhyāsyatvena surabhyāsyatvābhyām surabhyāsyatvaiḥ
Dativesurabhyāsyatvāya surabhyāsyatvābhyām surabhyāsyatvebhyaḥ
Ablativesurabhyāsyatvāt surabhyāsyatvābhyām surabhyāsyatvebhyaḥ
Genitivesurabhyāsyatvasya surabhyāsyatvayoḥ surabhyāsyatvānām
Locativesurabhyāsyatve surabhyāsyatvayoḥ surabhyāsyatveṣu

Compound surabhyāsyatva -

Adverb -surabhyāsyatvam -surabhyāsyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria