Declension table of ?surabhyāsya

Deva

MasculineSingularDualPlural
Nominativesurabhyāsyaḥ surabhyāsyau surabhyāsyāḥ
Vocativesurabhyāsya surabhyāsyau surabhyāsyāḥ
Accusativesurabhyāsyam surabhyāsyau surabhyāsyān
Instrumentalsurabhyāsyena surabhyāsyābhyām surabhyāsyaiḥ surabhyāsyebhiḥ
Dativesurabhyāsyāya surabhyāsyābhyām surabhyāsyebhyaḥ
Ablativesurabhyāsyāt surabhyāsyābhyām surabhyāsyebhyaḥ
Genitivesurabhyāsyasya surabhyāsyayoḥ surabhyāsyānām
Locativesurabhyāsye surabhyāsyayoḥ surabhyāsyeṣu

Compound surabhyāsya -

Adverb -surabhyāsyam -surabhyāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria