Declension table of surabhita

Deva

MasculineSingularDualPlural
Nominativesurabhitaḥ surabhitau surabhitāḥ
Vocativesurabhita surabhitau surabhitāḥ
Accusativesurabhitam surabhitau surabhitān
Instrumentalsurabhitena surabhitābhyām surabhitaiḥ surabhitebhiḥ
Dativesurabhitāya surabhitābhyām surabhitebhyaḥ
Ablativesurabhitāt surabhitābhyām surabhitebhyaḥ
Genitivesurabhitasya surabhitayoḥ surabhitānām
Locativesurabhite surabhitayoḥ surabhiteṣu

Compound surabhita -

Adverb -surabhitam -surabhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria