Declension table of ?surabhisamaya

Deva

MasculineSingularDualPlural
Nominativesurabhisamayaḥ surabhisamayau surabhisamayāḥ
Vocativesurabhisamaya surabhisamayau surabhisamayāḥ
Accusativesurabhisamayam surabhisamayau surabhisamayān
Instrumentalsurabhisamayena surabhisamayābhyām surabhisamayaiḥ surabhisamayebhiḥ
Dativesurabhisamayāya surabhisamayābhyām surabhisamayebhyaḥ
Ablativesurabhisamayāt surabhisamayābhyām surabhisamayebhyaḥ
Genitivesurabhisamayasya surabhisamayayoḥ surabhisamayānām
Locativesurabhisamaye surabhisamayayoḥ surabhisamayeṣu

Compound surabhisamaya -

Adverb -surabhisamayam -surabhisamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria