Declension table of ?surabhigandha

Deva

NeuterSingularDualPlural
Nominativesurabhigandham surabhigandhe surabhigandhāni
Vocativesurabhigandha surabhigandhe surabhigandhāni
Accusativesurabhigandham surabhigandhe surabhigandhāni
Instrumentalsurabhigandhena surabhigandhābhyām surabhigandhaiḥ
Dativesurabhigandhāya surabhigandhābhyām surabhigandhebhyaḥ
Ablativesurabhigandhāt surabhigandhābhyām surabhigandhebhyaḥ
Genitivesurabhigandhasya surabhigandhayoḥ surabhigandhānām
Locativesurabhigandhe surabhigandhayoḥ surabhigandheṣu

Compound surabhigandha -

Adverb -surabhigandham -surabhigandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria