Declension table of surabhidattā

Deva

FeminineSingularDualPlural
Nominativesurabhidattā surabhidatte surabhidattāḥ
Vocativesurabhidatte surabhidatte surabhidattāḥ
Accusativesurabhidattām surabhidatte surabhidattāḥ
Instrumentalsurabhidattayā surabhidattābhyām surabhidattābhiḥ
Dativesurabhidattāyai surabhidattābhyām surabhidattābhyaḥ
Ablativesurabhidattāyāḥ surabhidattābhyām surabhidattābhyaḥ
Genitivesurabhidattāyāḥ surabhidattayoḥ surabhidattānām
Locativesurabhidattāyām surabhidattayoḥ surabhidattāsu

Adverb -surabhidattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria