Declension table of ?surabhidāruka

Deva

MasculineSingularDualPlural
Nominativesurabhidārukaḥ surabhidārukau surabhidārukāḥ
Vocativesurabhidāruka surabhidārukau surabhidārukāḥ
Accusativesurabhidārukam surabhidārukau surabhidārukān
Instrumentalsurabhidārukeṇa surabhidārukābhyām surabhidārukaiḥ surabhidārukebhiḥ
Dativesurabhidārukāya surabhidārukābhyām surabhidārukebhyaḥ
Ablativesurabhidārukāt surabhidārukābhyām surabhidārukebhyaḥ
Genitivesurabhidārukasya surabhidārukayoḥ surabhidārukāṇām
Locativesurabhidāruke surabhidārukayoḥ surabhidārukeṣu

Compound surabhidāruka -

Adverb -surabhidārukam -surabhidārukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria