Declension table of ?surabhicūrṇa

Deva

NeuterSingularDualPlural
Nominativesurabhicūrṇam surabhicūrṇe surabhicūrṇāni
Vocativesurabhicūrṇa surabhicūrṇe surabhicūrṇāni
Accusativesurabhicūrṇam surabhicūrṇe surabhicūrṇāni
Instrumentalsurabhicūrṇena surabhicūrṇābhyām surabhicūrṇaiḥ
Dativesurabhicūrṇāya surabhicūrṇābhyām surabhicūrṇebhyaḥ
Ablativesurabhicūrṇāt surabhicūrṇābhyām surabhicūrṇebhyaḥ
Genitivesurabhicūrṇasya surabhicūrṇayoḥ surabhicūrṇānām
Locativesurabhicūrṇe surabhicūrṇayoḥ surabhicūrṇeṣu

Compound surabhicūrṇa -

Adverb -surabhicūrṇam -surabhicūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria