Declension table of surabhi

Deva

NeuterSingularDualPlural
Nominativesurabhi surabhiṇī surabhīṇi
Vocativesurabhi surabhiṇī surabhīṇi
Accusativesurabhi surabhiṇī surabhīṇi
Instrumentalsurabhiṇā surabhibhyām surabhibhiḥ
Dativesurabhiṇe surabhibhyām surabhibhyaḥ
Ablativesurabhiṇaḥ surabhibhyām surabhibhyaḥ
Genitivesurabhiṇaḥ surabhiṇoḥ surabhīṇām
Locativesurabhiṇi surabhiṇoḥ surabhiṣu

Compound surabhi -

Adverb -surabhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria