Declension table of ?surabhavana

Deva

NeuterSingularDualPlural
Nominativesurabhavanam surabhavane surabhavanāni
Vocativesurabhavana surabhavane surabhavanāni
Accusativesurabhavanam surabhavane surabhavanāni
Instrumentalsurabhavanena surabhavanābhyām surabhavanaiḥ
Dativesurabhavanāya surabhavanābhyām surabhavanebhyaḥ
Ablativesurabhavanāt surabhavanābhyām surabhavanebhyaḥ
Genitivesurabhavanasya surabhavanayoḥ surabhavanānām
Locativesurabhavane surabhavanayoḥ surabhavaneṣu

Compound surabhavana -

Adverb -surabhavanam -surabhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria