Declension table of ?surabhāva

Deva

MasculineSingularDualPlural
Nominativesurabhāvaḥ surabhāvau surabhāvāḥ
Vocativesurabhāva surabhāvau surabhāvāḥ
Accusativesurabhāvam surabhāvau surabhāvān
Instrumentalsurabhāveṇa surabhāvābhyām surabhāvaiḥ surabhāvebhiḥ
Dativesurabhāvāya surabhāvābhyām surabhāvebhyaḥ
Ablativesurabhāvāt surabhāvābhyām surabhāvebhyaḥ
Genitivesurabhāvasya surabhāvayoḥ surabhāvāṇām
Locativesurabhāve surabhāvayoḥ surabhāveṣu

Compound surabhāva -

Adverb -surabhāvam -surabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria