Declension table of ?surāśodhana

Deva

NeuterSingularDualPlural
Nominativesurāśodhanam surāśodhane surāśodhanāni
Vocativesurāśodhana surāśodhane surāśodhanāni
Accusativesurāśodhanam surāśodhane surāśodhanāni
Instrumentalsurāśodhanena surāśodhanābhyām surāśodhanaiḥ
Dativesurāśodhanāya surāśodhanābhyām surāśodhanebhyaḥ
Ablativesurāśodhanāt surāśodhanābhyām surāśodhanebhyaḥ
Genitivesurāśodhanasya surāśodhanayoḥ surāśodhanānām
Locativesurāśodhane surāśodhanayoḥ surāśodhaneṣu

Compound surāśodhana -

Adverb -surāśodhanam -surāśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria