Declension table of ?surāsuramaya

Deva

NeuterSingularDualPlural
Nominativesurāsuramayam surāsuramaye surāsuramayāṇi
Vocativesurāsuramaya surāsuramaye surāsuramayāṇi
Accusativesurāsuramayam surāsuramaye surāsuramayāṇi
Instrumentalsurāsuramayeṇa surāsuramayābhyām surāsuramayaiḥ
Dativesurāsuramayāya surāsuramayābhyām surāsuramayebhyaḥ
Ablativesurāsuramayāt surāsuramayābhyām surāsuramayebhyaḥ
Genitivesurāsuramayasya surāsuramayayoḥ surāsuramayāṇām
Locativesurāsuramaye surāsuramayayoḥ surāsuramayeṣu

Compound surāsuramaya -

Adverb -surāsuramayam -surāsuramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria