Declension table of ?surāsuraguru

Deva

MasculineSingularDualPlural
Nominativesurāsuraguruḥ surāsuragurū surāsuraguravaḥ
Vocativesurāsuraguro surāsuragurū surāsuraguravaḥ
Accusativesurāsuragurum surāsuragurū surāsuragurūn
Instrumentalsurāsuraguruṇā surāsuragurubhyām surāsuragurubhiḥ
Dativesurāsuragurave surāsuragurubhyām surāsuragurubhyaḥ
Ablativesurāsuraguroḥ surāsuragurubhyām surāsuragurubhyaḥ
Genitivesurāsuraguroḥ surāsuragurvoḥ surāsuragurūṇām
Locativesurāsuragurau surāsuragurvoḥ surāsuraguruṣu

Compound surāsuraguru -

Adverb -surāsuraguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria