Declension table of ?surāsurācārya

Deva

MasculineSingularDualPlural
Nominativesurāsurācāryaḥ surāsurācāryau surāsurācāryāḥ
Vocativesurāsurācārya surāsurācāryau surāsurācāryāḥ
Accusativesurāsurācāryam surāsurācāryau surāsurācāryān
Instrumentalsurāsurācāryeṇa surāsurācāryābhyām surāsurācāryaiḥ surāsurācāryebhiḥ
Dativesurāsurācāryāya surāsurācāryābhyām surāsurācāryebhyaḥ
Ablativesurāsurācāryāt surāsurācāryābhyām surāsurācāryebhyaḥ
Genitivesurāsurācāryasya surāsurācāryayoḥ surāsurācāryāṇām
Locativesurāsurācārye surāsurācāryayoḥ surāsurācāryeṣu

Compound surāsurācārya -

Adverb -surāsurācāryam -surāsurācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria