Declension table of ?surāsava

Deva

MasculineSingularDualPlural
Nominativesurāsavaḥ surāsavau surāsavāḥ
Vocativesurāsava surāsavau surāsavāḥ
Accusativesurāsavam surāsavau surāsavān
Instrumentalsurāsavena surāsavābhyām surāsavaiḥ surāsavebhiḥ
Dativesurāsavāya surāsavābhyām surāsavebhyaḥ
Ablativesurāsavāt surāsavābhyām surāsavebhyaḥ
Genitivesurāsavasya surāsavayoḥ surāsavānām
Locativesurāsave surāsavayoḥ surāsaveṣu

Compound surāsava -

Adverb -surāsavam -surāsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria