Declension table of ?surāpītha

Deva

NeuterSingularDualPlural
Nominativesurāpītham surāpīthe surāpīthāni
Vocativesurāpītha surāpīthe surāpīthāni
Accusativesurāpītham surāpīthe surāpīthāni
Instrumentalsurāpīthena surāpīthābhyām surāpīthaiḥ
Dativesurāpīthāya surāpīthābhyām surāpīthebhyaḥ
Ablativesurāpīthāt surāpīthābhyām surāpīthebhyaḥ
Genitivesurāpīthasya surāpīthayoḥ surāpīthānām
Locativesurāpīthe surāpīthayoḥ surāpītheṣu

Compound surāpītha -

Adverb -surāpītham -surāpīthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria