Declension table of ?surāpāṇaparikṣīva

Deva

NeuterSingularDualPlural
Nominativesurāpāṇaparikṣīvam surāpāṇaparikṣīve surāpāṇaparikṣīvāṇi
Vocativesurāpāṇaparikṣīva surāpāṇaparikṣīve surāpāṇaparikṣīvāṇi
Accusativesurāpāṇaparikṣīvam surāpāṇaparikṣīve surāpāṇaparikṣīvāṇi
Instrumentalsurāpāṇaparikṣīveṇa surāpāṇaparikṣīvābhyām surāpāṇaparikṣīvaiḥ
Dativesurāpāṇaparikṣīvāya surāpāṇaparikṣīvābhyām surāpāṇaparikṣīvebhyaḥ
Ablativesurāpāṇaparikṣīvāt surāpāṇaparikṣīvābhyām surāpāṇaparikṣīvebhyaḥ
Genitivesurāpāṇaparikṣīvasya surāpāṇaparikṣīvayoḥ surāpāṇaparikṣīvāṇām
Locativesurāpāṇaparikṣīve surāpāṇaparikṣīvayoḥ surāpāṇaparikṣīveṣu

Compound surāpāṇaparikṣīva -

Adverb -surāpāṇaparikṣīvam -surāpāṇaparikṣīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria