Declension table of ?surāmaya

Deva

NeuterSingularDualPlural
Nominativesurāmayam surāmaye surāmayāṇi
Vocativesurāmaya surāmaye surāmayāṇi
Accusativesurāmayam surāmaye surāmayāṇi
Instrumentalsurāmayeṇa surāmayābhyām surāmayaiḥ
Dativesurāmayāya surāmayābhyām surāmayebhyaḥ
Ablativesurāmayāt surāmayābhyām surāmayebhyaḥ
Genitivesurāmayasya surāmayayoḥ surāmayāṇām
Locativesurāmaye surāmayayoḥ surāmayeṣu

Compound surāmaya -

Adverb -surāmayam -surāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria