Declension table of ?surāmattā

Deva

FeminineSingularDualPlural
Nominativesurāmattā surāmatte surāmattāḥ
Vocativesurāmatte surāmatte surāmattāḥ
Accusativesurāmattām surāmatte surāmattāḥ
Instrumentalsurāmattayā surāmattābhyām surāmattābhiḥ
Dativesurāmattāyai surāmattābhyām surāmattābhyaḥ
Ablativesurāmattāyāḥ surāmattābhyām surāmattābhyaḥ
Genitivesurāmattāyāḥ surāmattayoḥ surāmattānām
Locativesurāmattāyām surāmattayoḥ surāmattāsu

Adverb -surāmattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria