Declension table of ?surāmatta

Deva

NeuterSingularDualPlural
Nominativesurāmattam surāmatte surāmattāni
Vocativesurāmatta surāmatte surāmattāni
Accusativesurāmattam surāmatte surāmattāni
Instrumentalsurāmattena surāmattābhyām surāmattaiḥ
Dativesurāmattāya surāmattābhyām surāmattebhyaḥ
Ablativesurāmattāt surāmattābhyām surāmattebhyaḥ
Genitivesurāmattasya surāmattayoḥ surāmattānām
Locativesurāmatte surāmattayoḥ surāmatteṣu

Compound surāmatta -

Adverb -surāmattam -surāmattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria