Declension table of ?surāmaṇḍa

Deva

MasculineSingularDualPlural
Nominativesurāmaṇḍaḥ surāmaṇḍau surāmaṇḍāḥ
Vocativesurāmaṇḍa surāmaṇḍau surāmaṇḍāḥ
Accusativesurāmaṇḍam surāmaṇḍau surāmaṇḍān
Instrumentalsurāmaṇḍena surāmaṇḍābhyām surāmaṇḍaiḥ surāmaṇḍebhiḥ
Dativesurāmaṇḍāya surāmaṇḍābhyām surāmaṇḍebhyaḥ
Ablativesurāmaṇḍāt surāmaṇḍābhyām surāmaṇḍebhyaḥ
Genitivesurāmaṇḍasya surāmaṇḍayoḥ surāmaṇḍānām
Locativesurāmaṇḍe surāmaṇḍayoḥ surāmaṇḍeṣu

Compound surāmaṇḍa -

Adverb -surāmaṇḍam -surāmaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria