Declension table of ?surāhvaya

Deva

MasculineSingularDualPlural
Nominativesurāhvayaḥ surāhvayau surāhvayāḥ
Vocativesurāhvaya surāhvayau surāhvayāḥ
Accusativesurāhvayam surāhvayau surāhvayān
Instrumentalsurāhvayeṇa surāhvayābhyām surāhvayaiḥ surāhvayebhiḥ
Dativesurāhvayāya surāhvayābhyām surāhvayebhyaḥ
Ablativesurāhvayāt surāhvayābhyām surāhvayebhyaḥ
Genitivesurāhvayasya surāhvayayoḥ surāhvayāṇām
Locativesurāhvaye surāhvayayoḥ surāhvayeṣu

Compound surāhvaya -

Adverb -surāhvayam -surāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria