Declension table of ?surādhipa

Deva

MasculineSingularDualPlural
Nominativesurādhipaḥ surādhipau surādhipāḥ
Vocativesurādhipa surādhipau surādhipāḥ
Accusativesurādhipam surādhipau surādhipān
Instrumentalsurādhipena surādhipābhyām surādhipaiḥ surādhipebhiḥ
Dativesurādhipāya surādhipābhyām surādhipebhyaḥ
Ablativesurādhipāt surādhipābhyām surādhipebhyaḥ
Genitivesurādhipasya surādhipayoḥ surādhipānām
Locativesurādhipe surādhipayoḥ surādhipeṣu

Compound surādhipa -

Adverb -surādhipam -surādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria