Declension table of ?surābhājana

Deva

NeuterSingularDualPlural
Nominativesurābhājanam surābhājane surābhājanāni
Vocativesurābhājana surābhājane surābhājanāni
Accusativesurābhājanam surābhājane surābhājanāni
Instrumentalsurābhājanena surābhājanābhyām surābhājanaiḥ
Dativesurābhājanāya surābhājanābhyām surābhājanebhyaḥ
Ablativesurābhājanāt surābhājanābhyām surābhājanebhyaḥ
Genitivesurābhājanasya surābhājanayoḥ surābhājanānām
Locativesurābhājane surābhājanayoḥ surābhājaneṣu

Compound surābhājana -

Adverb -surābhājanam -surābhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria