Declension table of ?surābhāṇḍa

Deva

NeuterSingularDualPlural
Nominativesurābhāṇḍam surābhāṇḍe surābhāṇḍāni
Vocativesurābhāṇḍa surābhāṇḍe surābhāṇḍāni
Accusativesurābhāṇḍam surābhāṇḍe surābhāṇḍāni
Instrumentalsurābhāṇḍena surābhāṇḍābhyām surābhāṇḍaiḥ
Dativesurābhāṇḍāya surābhāṇḍābhyām surābhāṇḍebhyaḥ
Ablativesurābhāṇḍāt surābhāṇḍābhyām surābhāṇḍebhyaḥ
Genitivesurābhāṇḍasya surābhāṇḍayoḥ surābhāṇḍānām
Locativesurābhāṇḍe surābhāṇḍayoḥ surābhāṇḍeṣu

Compound surābhāṇḍa -

Adverb -surābhāṇḍam -surābhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria