Declension table of ?surābali

Deva

NeuterSingularDualPlural
Nominativesurābali surābalinī surābalīni
Vocativesurābali surābalinī surābalīni
Accusativesurābali surābalinī surābalīni
Instrumentalsurābalinā surābalibhyām surābalibhiḥ
Dativesurābaline surābalibhyām surābalibhyaḥ
Ablativesurābalinaḥ surābalibhyām surābalibhyaḥ
Genitivesurābalinaḥ surābalinoḥ surābalīnām
Locativesurābalini surābalinoḥ surābaliṣu

Compound surābali -

Adverb -surābali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria