Declension table of ?surābali

Deva

MasculineSingularDualPlural
Nominativesurābaliḥ surābalī surābalayaḥ
Vocativesurābale surābalī surābalayaḥ
Accusativesurābalim surābalī surābalīn
Instrumentalsurābalinā surābalibhyām surābalibhiḥ
Dativesurābalaye surābalibhyām surābalibhyaḥ
Ablativesurābaleḥ surābalibhyām surābalibhyaḥ
Genitivesurābaleḥ surābalyoḥ surābalīnām
Locativesurābalau surābalyoḥ surābaliṣu

Compound surābali -

Adverb -surābali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria