Declension table of ?surāṣṭraja

Deva

MasculineSingularDualPlural
Nominativesurāṣṭrajaḥ surāṣṭrajau surāṣṭrajāḥ
Vocativesurāṣṭraja surāṣṭrajau surāṣṭrajāḥ
Accusativesurāṣṭrajam surāṣṭrajau surāṣṭrajān
Instrumentalsurāṣṭrajena surāṣṭrajābhyām surāṣṭrajaiḥ surāṣṭrajebhiḥ
Dativesurāṣṭrajāya surāṣṭrajābhyām surāṣṭrajebhyaḥ
Ablativesurāṣṭrajāt surāṣṭrajābhyām surāṣṭrajebhyaḥ
Genitivesurāṣṭrajasya surāṣṭrajayoḥ surāṣṭrajānām
Locativesurāṣṭraje surāṣṭrajayoḥ surāṣṭrajeṣu

Compound surāṣṭraja -

Adverb -surāṣṭrajam -surāṣṭrajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria