सुबन्तावली ?सुराष्ट्रावन्ति

Roma

पुमान्एकद्विबहु
प्रथमासुराष्ट्रावन्तिः सुराष्ट्रावन्ती सुराष्ट्रावन्तयः
सम्बोधनम्सुराष्ट्रावन्ते सुराष्ट्रावन्ती सुराष्ट्रावन्तयः
द्वितीयासुराष्ट्रावन्तिम् सुराष्ट्रावन्ती सुराष्ट्रावन्तीन्
तृतीयासुराष्ट्रावन्तिना सुराष्ट्रावन्तिभ्याम् सुराष्ट्रावन्तिभिः
चतुर्थीसुराष्ट्रावन्तये सुराष्ट्रावन्तिभ्याम् सुराष्ट्रावन्तिभ्यः
पञ्चमीसुराष्ट्रावन्तेः सुराष्ट्रावन्तिभ्याम् सुराष्ट्रावन्तिभ्यः
षष्ठीसुराष्ट्रावन्तेः सुराष्ट्रावन्त्योः सुराष्ट्रावन्तीनाम्
सप्तमीसुराष्ट्रावन्तौ सुराष्ट्रावन्त्योः सुराष्ट्रावन्तिषु

समास सुराष्ट्रावन्ति

अव्यय ॰सुराष्ट्रावन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria