Declension table of ?supūjita

Deva

MasculineSingularDualPlural
Nominativesupūjitaḥ supūjitau supūjitāḥ
Vocativesupūjita supūjitau supūjitāḥ
Accusativesupūjitam supūjitau supūjitān
Instrumentalsupūjitena supūjitābhyām supūjitaiḥ supūjitebhiḥ
Dativesupūjitāya supūjitābhyām supūjitebhyaḥ
Ablativesupūjitāt supūjitābhyām supūjitebhyaḥ
Genitivesupūjitasya supūjitayoḥ supūjitānām
Locativesupūjite supūjitayoḥ supūjiteṣu

Compound supūjita -

Adverb -supūjitam -supūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria