Declension table of ?supuṣṭa

Deva

MasculineSingularDualPlural
Nominativesupuṣṭaḥ supuṣṭau supuṣṭāḥ
Vocativesupuṣṭa supuṣṭau supuṣṭāḥ
Accusativesupuṣṭam supuṣṭau supuṣṭān
Instrumentalsupuṣṭena supuṣṭābhyām supuṣṭaiḥ supuṣṭebhiḥ
Dativesupuṣṭāya supuṣṭābhyām supuṣṭebhyaḥ
Ablativesupuṣṭāt supuṣṭābhyām supuṣṭebhyaḥ
Genitivesupuṣṭasya supuṣṭayoḥ supuṣṭānām
Locativesupuṣṭe supuṣṭayoḥ supuṣṭeṣu

Compound supuṣṭa -

Adverb -supuṣṭam -supuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria