सुबन्तावली ?सुप्तिङन्तसागरसमुच्चय

Roma

पुमान्एकद्विबहु
प्रथमासुप्तिङन्तसागरसमुच्चयः सुप्तिङन्तसागरसमुच्चयौ सुप्तिङन्तसागरसमुच्चयाः
सम्बोधनम्सुप्तिङन्तसागरसमुच्चय सुप्तिङन्तसागरसमुच्चयौ सुप्तिङन्तसागरसमुच्चयाः
द्वितीयासुप्तिङन्तसागरसमुच्चयम् सुप्तिङन्तसागरसमुच्चयौ सुप्तिङन्तसागरसमुच्चयान्
तृतीयासुप्तिङन्तसागरसमुच्चयेन सुप्तिङन्तसागरसमुच्चयाभ्याम् सुप्तिङन्तसागरसमुच्चयैः सुप्तिङन्तसागरसमुच्चयेभिः
चतुर्थीसुप्तिङन्तसागरसमुच्चयाय सुप्तिङन्तसागरसमुच्चयाभ्याम् सुप्तिङन्तसागरसमुच्चयेभ्यः
पञ्चमीसुप्तिङन्तसागरसमुच्चयात् सुप्तिङन्तसागरसमुच्चयाभ्याम् सुप्तिङन्तसागरसमुच्चयेभ्यः
षष्ठीसुप्तिङन्तसागरसमुच्चयस्य सुप्तिङन्तसागरसमुच्चययोः सुप्तिङन्तसागरसमुच्चयानाम्
सप्तमीसुप्तिङन्तसागरसमुच्चये सुप्तिङन्तसागरसमुच्चययोः सुप्तिङन्तसागरसमुच्चयेषु

समास सुप्तिङन्तसागरसमुच्चय

अव्यय ॰सुप्तिङन्तसागरसमुच्चयम् ॰सुप्तिङन्तसागरसमुच्चयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria