Declension table of ?suptavatī

Deva

FeminineSingularDualPlural
Nominativesuptavatī suptavatyau suptavatyaḥ
Vocativesuptavati suptavatyau suptavatyaḥ
Accusativesuptavatīm suptavatyau suptavatīḥ
Instrumentalsuptavatyā suptavatībhyām suptavatībhiḥ
Dativesuptavatyai suptavatībhyām suptavatībhyaḥ
Ablativesuptavatyāḥ suptavatībhyām suptavatībhyaḥ
Genitivesuptavatyāḥ suptavatyoḥ suptavatīnām
Locativesuptavatyām suptavatyoḥ suptavatīṣu

Compound suptavati - suptavatī -

Adverb -suptavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria