Declension table of ?suptavat

Deva

MasculineSingularDualPlural
Nominativesuptavān suptavantau suptavantaḥ
Vocativesuptavan suptavantau suptavantaḥ
Accusativesuptavantam suptavantau suptavataḥ
Instrumentalsuptavatā suptavadbhyām suptavadbhiḥ
Dativesuptavate suptavadbhyām suptavadbhyaḥ
Ablativesuptavataḥ suptavadbhyām suptavadbhyaḥ
Genitivesuptavataḥ suptavatoḥ suptavatām
Locativesuptavati suptavatoḥ suptavatsu

Compound suptavat -

Adverb -suptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria