Declension table of ?suptasthita

Deva

NeuterSingularDualPlural
Nominativesuptasthitam suptasthite suptasthitāni
Vocativesuptasthita suptasthite suptasthitāni
Accusativesuptasthitam suptasthite suptasthitāni
Instrumentalsuptasthitena suptasthitābhyām suptasthitaiḥ
Dativesuptasthitāya suptasthitābhyām suptasthitebhyaḥ
Ablativesuptasthitāt suptasthitābhyām suptasthitebhyaḥ
Genitivesuptasthitasya suptasthitayoḥ suptasthitānām
Locativesuptasthite suptasthitayoḥ suptasthiteṣu

Compound suptasthita -

Adverb -suptasthitam -suptasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria