सुबन्तावली ?सुप्तप्रबुद्ध

Roma

पुमान्एकद्विबहु
प्रथमासुप्तप्रबुद्धः सुप्तप्रबुद्धौ सुप्तप्रबुद्धाः
सम्बोधनम्सुप्तप्रबुद्ध सुप्तप्रबुद्धौ सुप्तप्रबुद्धाः
द्वितीयासुप्तप्रबुद्धम् सुप्तप्रबुद्धौ सुप्तप्रबुद्धान्
तृतीयासुप्तप्रबुद्धेन सुप्तप्रबुद्धाभ्याम् सुप्तप्रबुद्धैः सुप्तप्रबुद्धेभिः
चतुर्थीसुप्तप्रबुद्धाय सुप्तप्रबुद्धाभ्याम् सुप्तप्रबुद्धेभ्यः
पञ्चमीसुप्तप्रबुद्धात् सुप्तप्रबुद्धाभ्याम् सुप्तप्रबुद्धेभ्यः
षष्ठीसुप्तप्रबुद्धस्य सुप्तप्रबुद्धयोः सुप्तप्रबुद्धानाम्
सप्तमीसुप्तप्रबुद्धे सुप्तप्रबुद्धयोः सुप्तप्रबुद्धेषु

समास सुप्तप्रबुद्ध

अव्यय ॰सुप्तप्रबुद्धम् ॰सुप्तप्रबुद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria