सुबन्तावली ?सुप्तासुप्त

Roma

पुमान्एकद्विबहु
प्रथमासुप्तासुप्तः सुप्तासुप्तौ सुप्तासुप्ताः
सम्बोधनम्सुप्तासुप्त सुप्तासुप्तौ सुप्तासुप्ताः
द्वितीयासुप्तासुप्तम् सुप्तासुप्तौ सुप्तासुप्तान्
तृतीयासुप्तासुप्तेन सुप्तासुप्ताभ्याम् सुप्तासुप्तैः सुप्तासुप्तेभिः
चतुर्थीसुप्तासुप्ताय सुप्तासुप्ताभ्याम् सुप्तासुप्तेभ्यः
पञ्चमीसुप्तासुप्तात् सुप्तासुप्ताभ्याम् सुप्तासुप्तेभ्यः
षष्ठीसुप्तासुप्तस्य सुप्तासुप्तयोः सुप्तासुप्तानाम्
सप्तमीसुप्तासुप्ते सुप्तासुप्तयोः सुप्तासुप्तेषु

समास सुप्तासुप्त

अव्यय ॰सुप्तासुप्तम् ॰सुप्तासुप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria