Declension table of supta

Deva

MasculineSingularDualPlural
Nominativesuptaḥ suptau suptāḥ
Vocativesupta suptau suptāḥ
Accusativesuptam suptau suptān
Instrumentalsuptena suptābhyām suptaiḥ suptebhiḥ
Dativesuptāya suptābhyām suptebhyaḥ
Ablativesuptāt suptābhyām suptebhyaḥ
Genitivesuptasya suptayoḥ suptānām
Locativesupte suptayoḥ supteṣu

Compound supta -

Adverb -suptam -suptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria