Declension table of ?supraśna

Deva

MasculineSingularDualPlural
Nominativesupraśnaḥ supraśnau supraśnāḥ
Vocativesupraśna supraśnau supraśnāḥ
Accusativesupraśnam supraśnau supraśnān
Instrumentalsupraśnena supraśnābhyām supraśnaiḥ supraśnebhiḥ
Dativesupraśnāya supraśnābhyām supraśnebhyaḥ
Ablativesupraśnāt supraśnābhyām supraśnebhyaḥ
Genitivesupraśnasya supraśnayoḥ supraśnānām
Locativesupraśne supraśnayoḥ supraśneṣu

Compound supraśna -

Adverb -supraśnam -supraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria