सुबन्तावली ?सुप्रयस्

Roma

पुमान्एकद्विबहु
प्रथमासुप्रयान् सुप्रयांसौ सुप्रयांसः
सम्बोधनम्सुप्रयन् सुप्रयांसौ सुप्रयांसः
द्वितीयासुप्रयांसम् सुप्रयांसौ सुप्रयसः
तृतीयासुप्रयसा सुप्रयोभ्याम् सुप्रयोभिः
चतुर्थीसुप्रयसे सुप्रयोभ्याम् सुप्रयोभ्यः
पञ्चमीसुप्रयसः सुप्रयोभ्याम् सुप्रयोभ्यः
षष्ठीसुप्रयसः सुप्रयसोः सुप्रयसाम्
सप्तमीसुप्रयसि सुप्रयसोः सुप्रयःसु

समास सुप्रयस्

अव्यय ॰सुप्रयस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria