Declension table of ?suprayāvan

Deva

MasculineSingularDualPlural
Nominativesuprayāvā suprayāvāṇau suprayāvāṇaḥ
Vocativesuprayāvan suprayāvāṇau suprayāvāṇaḥ
Accusativesuprayāvāṇam suprayāvāṇau suprayāvṇaḥ
Instrumentalsuprayāvṇā suprayāvabhyām suprayāvabhiḥ
Dativesuprayāvṇe suprayāvabhyām suprayāvabhyaḥ
Ablativesuprayāvṇaḥ suprayāvabhyām suprayāvabhyaḥ
Genitivesuprayāvṇaḥ suprayāvṇoḥ suprayāvṇām
Locativesuprayāvṇi suprayāvaṇi suprayāvṇoḥ suprayāvasu

Compound suprayāva -

Adverb -suprayāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria