सुबन्तावली ?सुप्रवृक्ति

Roma

स्त्रीएकद्विबहु
प्रथमासुप्रवृक्तिः सुप्रवृक्ती सुप्रवृक्तयः
सम्बोधनम्सुप्रवृक्ते सुप्रवृक्ती सुप्रवृक्तयः
द्वितीयासुप्रवृक्तिम् सुप्रवृक्ती सुप्रवृक्तीः
तृतीयासुप्रवृक्त्या सुप्रवृक्तिभ्याम् सुप्रवृक्तिभिः
चतुर्थीसुप्रवृक्त्यै सुप्रवृक्तये सुप्रवृक्तिभ्याम् सुप्रवृक्तिभ्यः
पञ्चमीसुप्रवृक्त्याः सुप्रवृक्तेः सुप्रवृक्तिभ्याम् सुप्रवृक्तिभ्यः
षष्ठीसुप्रवृक्त्याः सुप्रवृक्तेः सुप्रवृक्त्योः सुप्रवृक्तीनाम्
सप्तमीसुप्रवृक्त्याम् सुप्रवृक्तौ सुप्रवृक्त्योः सुप्रवृक्तिषु

समास सुप्रवृक्ति

अव्यय ॰सुप्रवृक्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria