Declension table of ?supratīkānvaya

Deva

NeuterSingularDualPlural
Nominativesupratīkānvayam supratīkānvaye supratīkānvayāni
Vocativesupratīkānvaya supratīkānvaye supratīkānvayāni
Accusativesupratīkānvayam supratīkānvaye supratīkānvayāni
Instrumentalsupratīkānvayena supratīkānvayābhyām supratīkānvayaiḥ
Dativesupratīkānvayāya supratīkānvayābhyām supratīkānvayebhyaḥ
Ablativesupratīkānvayāt supratīkānvayābhyām supratīkānvayebhyaḥ
Genitivesupratīkānvayasya supratīkānvayayoḥ supratīkānvayānām
Locativesupratīkānvaye supratīkānvayayoḥ supratīkānvayeṣu

Compound supratīkānvaya -

Adverb -supratīkānvayam -supratīkānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria