सुबन्तावली सुप्रतीकान्वयRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | सुप्रतीकान्वयः | सुप्रतीकान्वयौ | सुप्रतीकान्वयाः |
सम्बोधनम् | सुप्रतीकान्वय | सुप्रतीकान्वयौ | सुप्रतीकान्वयाः |
द्वितीया | सुप्रतीकान्वयम् | सुप्रतीकान्वयौ | सुप्रतीकान्वयान् |
तृतीया | सुप्रतीकान्वयेन | सुप्रतीकान्वयाभ्याम् | सुप्रतीकान्वयैः |
चतुर्थी | सुप्रतीकान्वयाय | सुप्रतीकान्वयाभ्याम् | सुप्रतीकान्वयेभ्यः |
पञ्चमी | सुप्रतीकान्वयात् | सुप्रतीकान्वयाभ्याम् | सुप्रतीकान्वयेभ्यः |
षष्ठी | सुप्रतीकान्वयस्य | सुप्रतीकान्वययोः | सुप्रतीकान्वयानाम् |
सप्तमी | सुप्रतीकान्वये | सुप्रतीकान्वययोः | सुप्रतीकान्वयेषु |