सुबन्तावली ?सुप्रतिगृहीत

Roma

पुमान्एकद्विबहु
प्रथमासुप्रतिगृहीतः सुप्रतिगृहीतौ सुप्रतिगृहीताः
सम्बोधनम्सुप्रतिगृहीत सुप्रतिगृहीतौ सुप्रतिगृहीताः
द्वितीयासुप्रतिगृहीतम् सुप्रतिगृहीतौ सुप्रतिगृहीतान्
तृतीयासुप्रतिगृहीतेन सुप्रतिगृहीताभ्याम् सुप्रतिगृहीतैः सुप्रतिगृहीतेभिः
चतुर्थीसुप्रतिगृहीताय सुप्रतिगृहीताभ्याम् सुप्रतिगृहीतेभ्यः
पञ्चमीसुप्रतिगृहीतात् सुप्रतिगृहीताभ्याम् सुप्रतिगृहीतेभ्यः
षष्ठीसुप्रतिगृहीतस्य सुप्रतिगृहीतयोः सुप्रतिगृहीतानाम्
सप्तमीसुप्रतिगृहीते सुप्रतिगृहीतयोः सुप्रतिगृहीतेषु

समास सुप्रतिगृहीत

अव्यय ॰सुप्रतिगृहीतम् ॰सुप्रतिगृहीतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria