सुबन्तावली ?सुप्रतिच्छिन्ना

Roma

स्त्रीएकद्विबहु
प्रथमासुप्रतिच्छिन्ना सुप्रतिच्छिन्ने सुप्रतिच्छिन्नाः
सम्बोधनम्सुप्रतिच्छिन्ने सुप्रतिच्छिन्ने सुप्रतिच्छिन्नाः
द्वितीयासुप्रतिच्छिन्नाम् सुप्रतिच्छिन्ने सुप्रतिच्छिन्नाः
तृतीयासुप्रतिच्छिन्नया सुप्रतिच्छिन्नाभ्याम् सुप्रतिच्छिन्नाभिः
चतुर्थीसुप्रतिच्छिन्नायै सुप्रतिच्छिन्नाभ्याम् सुप्रतिच्छिन्नाभ्यः
पञ्चमीसुप्रतिच्छिन्नायाः सुप्रतिच्छिन्नाभ्याम् सुप्रतिच्छिन्नाभ्यः
षष्ठीसुप्रतिच्छिन्नायाः सुप्रतिच्छिन्नयोः सुप्रतिच्छिन्नानाम्
सप्तमीसुप्रतिच्छिन्नायाम् सुप्रतिच्छिन्नयोः सुप्रतिच्छिन्नासु

अव्यय ॰सुप्रतिच्छिन्नम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria