सुबन्तावली ?सुप्रतिच्छिन्न

Roma

पुमान्एकद्विबहु
प्रथमासुप्रतिच्छिन्नः सुप्रतिच्छिन्नौ सुप्रतिच्छिन्नाः
सम्बोधनम्सुप्रतिच्छिन्न सुप्रतिच्छिन्नौ सुप्रतिच्छिन्नाः
द्वितीयासुप्रतिच्छिन्नम् सुप्रतिच्छिन्नौ सुप्रतिच्छिन्नान्
तृतीयासुप्रतिच्छिन्नेन सुप्रतिच्छिन्नाभ्याम् सुप्रतिच्छिन्नैः सुप्रतिच्छिन्नेभिः
चतुर्थीसुप्रतिच्छिन्नाय सुप्रतिच्छिन्नाभ्याम् सुप्रतिच्छिन्नेभ्यः
पञ्चमीसुप्रतिच्छिन्नात् सुप्रतिच्छिन्नाभ्याम् सुप्रतिच्छिन्नेभ्यः
षष्ठीसुप्रतिच्छिन्नस्य सुप्रतिच्छिन्नयोः सुप्रतिच्छिन्नानाम्
सप्तमीसुप्रतिच्छिन्ने सुप्रतिच्छिन्नयोः सुप्रतिच्छिन्नेषु

समास सुप्रतिच्छिन्न

अव्यय ॰सुप्रतिच्छिन्नम् ॰सुप्रतिच्छिन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria