सुबन्तावली ?सुप्रतिचक्ष

Roma

पुमान्एकद्विबहु
प्रथमासुप्रतिचक्षः सुप्रतिचक्षौ सुप्रतिचक्षाः
सम्बोधनम्सुप्रतिचक्ष सुप्रतिचक्षौ सुप्रतिचक्षाः
द्वितीयासुप्रतिचक्षम् सुप्रतिचक्षौ सुप्रतिचक्षान्
तृतीयासुप्रतिचक्षेण सुप्रतिचक्षाभ्याम् सुप्रतिचक्षैः सुप्रतिचक्षेभिः
चतुर्थीसुप्रतिचक्षाय सुप्रतिचक्षाभ्याम् सुप्रतिचक्षेभ्यः
पञ्चमीसुप्रतिचक्षात् सुप्रतिचक्षाभ्याम् सुप्रतिचक्षेभ्यः
षष्ठीसुप्रतिचक्षस्य सुप्रतिचक्षयोः सुप्रतिचक्षाणाम्
सप्तमीसुप्रतिचक्षे सुप्रतिचक्षयोः सुप्रतिचक्षेषु

समास सुप्रतिचक्ष

अव्यय ॰सुप्रतिचक्षम् ॰सुप्रतिचक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria